सुबन्तावली ?नगरघात

Roma

पुमान्एकद्विबहु
प्रथमानगरघातः नगरघातौ नगरघाताः
सम्बोधनम्नगरघात नगरघातौ नगरघाताः
द्वितीयानगरघातम् नगरघातौ नगरघातान्
तृतीयानगरघातेन नगरघाताभ्याम् नगरघातैः नगरघातेभिः
चतुर्थीनगरघाताय नगरघाताभ्याम् नगरघातेभ्यः
पञ्चमीनगरघातात् नगरघाताभ्याम् नगरघातेभ्यः
षष्ठीनगरघातस्य नगरघातयोः नगरघातानाम्
सप्तमीनगरघाते नगरघातयोः नगरघातेषु

समास नगरघात

अव्यय ॰नगरघातम् ॰नगरघातात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria