Declension table of ?naddhavimokṣa

Deva

MasculineSingularDualPlural
Nominativenaddhavimokṣaḥ naddhavimokṣau naddhavimokṣāḥ
Vocativenaddhavimokṣa naddhavimokṣau naddhavimokṣāḥ
Accusativenaddhavimokṣam naddhavimokṣau naddhavimokṣān
Instrumentalnaddhavimokṣeṇa naddhavimokṣābhyām naddhavimokṣaiḥ naddhavimokṣebhiḥ
Dativenaddhavimokṣāya naddhavimokṣābhyām naddhavimokṣebhyaḥ
Ablativenaddhavimokṣāt naddhavimokṣābhyām naddhavimokṣebhyaḥ
Genitivenaddhavimokṣasya naddhavimokṣayoḥ naddhavimokṣāṇām
Locativenaddhavimokṣe naddhavimokṣayoḥ naddhavimokṣeṣu

Compound naddhavimokṣa -

Adverb -naddhavimokṣam -naddhavimokṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria