सुबन्तावली ?नद्धविमोक्ष

Roma

पुमान्एकद्विबहु
प्रथमानद्धविमोक्षः नद्धविमोक्षौ नद्धविमोक्षाः
सम्बोधनम्नद्धविमोक्ष नद्धविमोक्षौ नद्धविमोक्षाः
द्वितीयानद्धविमोक्षम् नद्धविमोक्षौ नद्धविमोक्षान्
तृतीयानद्धविमोक्षेण नद्धविमोक्षाभ्याम् नद्धविमोक्षैः नद्धविमोक्षेभिः
चतुर्थीनद्धविमोक्षाय नद्धविमोक्षाभ्याम् नद्धविमोक्षेभ्यः
पञ्चमीनद्धविमोक्षात् नद्धविमोक्षाभ्याम् नद्धविमोक्षेभ्यः
षष्ठीनद्धविमोक्षस्य नद्धविमोक्षयोः नद्धविमोक्षाणाम्
सप्तमीनद्धविमोक्षे नद्धविमोक्षयोः नद्धविमोक्षेषु

समास नद्धविमोक्ष

अव्यय ॰नद्धविमोक्षम् ॰नद्धविमोक्षात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria