Declension table of ?nadanadībhartṛ

Deva

MasculineSingularDualPlural
Nominativenadanadībhartā nadanadībhartārau nadanadībhartāraḥ
Vocativenadanadībhartaḥ nadanadībhartārau nadanadībhartāraḥ
Accusativenadanadībhartāram nadanadībhartārau nadanadībhartṝn
Instrumentalnadanadībhartrā nadanadībhartṛbhyām nadanadībhartṛbhiḥ
Dativenadanadībhartre nadanadībhartṛbhyām nadanadībhartṛbhyaḥ
Ablativenadanadībhartuḥ nadanadībhartṛbhyām nadanadībhartṛbhyaḥ
Genitivenadanadībhartuḥ nadanadībhartroḥ nadanadībhartṝṇām
Locativenadanadībhartari nadanadībhartroḥ nadanadībhartṛṣu

Compound nadanadībhartṛ -

Adverb -nadanadībhartṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria