सुबन्तावली ?नदनदीभर्तृ

Roma

पुमान्एकद्विबहु
प्रथमानदनदीभर्ता नदनदीभर्तारौ नदनदीभर्तारः
सम्बोधनम्नदनदीभर्तः नदनदीभर्तारौ नदनदीभर्तारः
द्वितीयानदनदीभर्तारम् नदनदीभर्तारौ नदनदीभर्तॄन्
तृतीयानदनदीभर्त्रा नदनदीभर्तृभ्याम् नदनदीभर्तृभिः
चतुर्थीनदनदीभर्त्रे नदनदीभर्तृभ्याम् नदनदीभर्तृभ्यः
पञ्चमीनदनदीभर्तुः नदनदीभर्तृभ्याम् नदनदीभर्तृभ्यः
षष्ठीनदनदीभर्तुः नदनदीभर्त्रोः नदनदीभर्तॄणाम्
सप्तमीनदनदीभर्तरि नदनदीभर्त्रोः नदनदीभर्तृषु

समास नदनदीभर्तृ

अव्यय ॰नदनदीभर्तृ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria