Declension table of ?nabhaścamasa

Deva

MasculineSingularDualPlural
Nominativenabhaścamasaḥ nabhaścamasau nabhaścamasāḥ
Vocativenabhaścamasa nabhaścamasau nabhaścamasāḥ
Accusativenabhaścamasam nabhaścamasau nabhaścamasān
Instrumentalnabhaścamasena nabhaścamasābhyām nabhaścamasaiḥ nabhaścamasebhiḥ
Dativenabhaścamasāya nabhaścamasābhyām nabhaścamasebhyaḥ
Ablativenabhaścamasāt nabhaścamasābhyām nabhaścamasebhyaḥ
Genitivenabhaścamasasya nabhaścamasayoḥ nabhaścamasānām
Locativenabhaścamase nabhaścamasayoḥ nabhaścamaseṣu

Compound nabhaścamasa -

Adverb -nabhaścamasam -nabhaścamasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria