सुबन्तावली ?नभश्चमस

Roma

पुमान्एकद्विबहु
प्रथमानभश्चमसः नभश्चमसौ नभश्चमसाः
सम्बोधनम्नभश्चमस नभश्चमसौ नभश्चमसाः
द्वितीयानभश्चमसम् नभश्चमसौ नभश्चमसान्
तृतीयानभश्चमसेन नभश्चमसाभ्याम् नभश्चमसैः नभश्चमसेभिः
चतुर्थीनभश्चमसाय नभश्चमसाभ्याम् नभश्चमसेभ्यः
पञ्चमीनभश्चमसात् नभश्चमसाभ्याम् नभश्चमसेभ्यः
षष्ठीनभश्चमसस्य नभश्चमसयोः नभश्चमसानाम्
सप्तमीनभश्चमसे नभश्चमसयोः नभश्चमसेषु

समास नभश्चमस

अव्यय ॰नभश्चमसम् ॰नभश्चमसात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria