Declension table of ?nabhanū

Deva

FeminineSingularDualPlural
Nominativenabhanūḥ nabhanvau nabhanvaḥ
Vocativenabhanu nabhanvau nabhanvaḥ
Accusativenabhanūm nabhanvau nabhanūḥ
Instrumentalnabhanvā nabhanūbhyām nabhanūbhiḥ
Dativenabhanvai nabhanūbhyām nabhanūbhyaḥ
Ablativenabhanvāḥ nabhanūbhyām nabhanūbhyaḥ
Genitivenabhanvāḥ nabhanvoḥ nabhanūnām
Locativenabhanvām nabhanvoḥ nabhanūṣu

Compound nabhanu - nabhanū -

Adverb -nabhanu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria