सुबन्तावली ?नभनू

Roma

स्त्रीएकद्विबहु
प्रथमानभनूः नभन्वौ नभन्वः
सम्बोधनम्नभनु नभन्वौ नभन्वः
द्वितीयानभनूम् नभन्वौ नभनूः
तृतीयानभन्वा नभनूभ्याम् नभनूभिः
चतुर्थीनभन्वै नभनूभ्याम् नभनूभ्यः
पञ्चमीनभन्वाः नभनूभ्याम् नभनूभ्यः
षष्ठीनभन्वाः नभन्वोः नभनूनाम्
सप्तमीनभन्वाम् नभन्वोः नभनूषु

समास नभनु नभनू

अव्यय ॰नभनु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria