Declension table of ?nabhanu

Deva

MasculineSingularDualPlural
Nominativenabhanuḥ nabhanū nabhanavaḥ
Vocativenabhano nabhanū nabhanavaḥ
Accusativenabhanum nabhanū nabhanūn
Instrumentalnabhanunā nabhanubhyām nabhanubhiḥ
Dativenabhanave nabhanubhyām nabhanubhyaḥ
Ablativenabhanoḥ nabhanubhyām nabhanubhyaḥ
Genitivenabhanoḥ nabhanvoḥ nabhanūnām
Locativenabhanau nabhanvoḥ nabhanuṣu

Compound nabhanu -

Adverb -nabhanu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria