सुबन्तावली ?नभनु

Roma

पुमान्एकद्विबहु
प्रथमानभनुः नभनू नभनवः
सम्बोधनम्नभनो नभनू नभनवः
द्वितीयानभनुम् नभनू नभनून्
तृतीयानभनुना नभनुभ्याम् नभनुभिः
चतुर्थीनभनवे नभनुभ्याम् नभनुभ्यः
पञ्चमीनभनोः नभनुभ्याम् नभनुभ्यः
षष्ठीनभनोः नभन्वोः नभनूनाम्
सप्तमीनभनौ नभन्वोः नभनुषु

समास नभनु

अव्यय ॰नभनु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria