Declension table of ?nātiśrānta

Deva

MasculineSingularDualPlural
Nominativenātiśrāntaḥ nātiśrāntau nātiśrāntāḥ
Vocativenātiśrānta nātiśrāntau nātiśrāntāḥ
Accusativenātiśrāntam nātiśrāntau nātiśrāntān
Instrumentalnātiśrāntena nātiśrāntābhyām nātiśrāntaiḥ nātiśrāntebhiḥ
Dativenātiśrāntāya nātiśrāntābhyām nātiśrāntebhyaḥ
Ablativenātiśrāntāt nātiśrāntābhyām nātiśrāntebhyaḥ
Genitivenātiśrāntasya nātiśrāntayoḥ nātiśrāntānām
Locativenātiśrānte nātiśrāntayoḥ nātiśrānteṣu

Compound nātiśrānta -

Adverb -nātiśrāntam -nātiśrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria