Declension table of ?nātikrūramṛdu_ā

Deva

FeminineSingularDualPlural
Nominativenātikrūramṛdu_ā nātikrūramṛdu_e nātikrūramṛdu_āḥ
Vocativenātikrūramṛdu_e nātikrūramṛdu_e nātikrūramṛdu_āḥ
Accusativenātikrūramṛdu_ām nātikrūramṛdu_e nātikrūramṛdu_āḥ
Instrumentalnātikrūramṛdu_ayā nātikrūramṛdu_ābhyām nātikrūramṛdu_ābhiḥ
Dativenātikrūramṛdu_āyai nātikrūramṛdu_ābhyām nātikrūramṛdu_ābhyaḥ
Ablativenātikrūramṛdu_āyāḥ nātikrūramṛdu_ābhyām nātikrūramṛdu_ābhyaḥ
Genitivenātikrūramṛdu_āyāḥ nātikrūramṛdu_ayoḥ nātikrūramṛdu_ānām
Locativenātikrūramṛdu_āyām nātikrūramṛdu_ayoḥ nātikrūramṛdu_āsu

Adverb -nātikrūramṛdu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria