सुबन्तावली ?नातिक्रूरमृदु आ

Roma

स्त्रीएकद्विबहु
प्रथमानातिक्रूरमृदु आ नातिक्रूरमृदु ए नातिक्रूरमृदु आः
सम्बोधनम्नातिक्रूरमृदु ए नातिक्रूरमृदु ए नातिक्रूरमृदु आः
द्वितीयानातिक्रूरमृदु आम् नातिक्रूरमृदु ए नातिक्रूरमृदु आः
तृतीयानातिक्रूरमृदु अया नातिक्रूरमृदु आभ्याम् नातिक्रूरमृदु आभिः
चतुर्थीनातिक्रूरमृदु आयै नातिक्रूरमृदु आभ्याम् नातिक्रूरमृदु आभ्यः
पञ्चमीनातिक्रूरमृदु आयाः नातिक्रूरमृदु आभ्याम् नातिक्रूरमृदु आभ्यः
षष्ठीनातिक्रूरमृदु आयाः नातिक्रूरमृदु अयोः नातिक्रूरमृदु आनाम्
सप्तमीनातिक्रूरमृदु आयाम् नातिक्रूरमृदु अयोः नातिक्रूरमृदु आसु

अव्यय ॰नातिक्रूरमृदु अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria