Declension table of ?nāsikāchinnī

Deva

FeminineSingularDualPlural
Nominativenāsikāchinnī nāsikāchinnyau nāsikāchinnyaḥ
Vocativenāsikāchinni nāsikāchinnyau nāsikāchinnyaḥ
Accusativenāsikāchinnīm nāsikāchinnyau nāsikāchinnīḥ
Instrumentalnāsikāchinnyā nāsikāchinnībhyām nāsikāchinnībhiḥ
Dativenāsikāchinnyai nāsikāchinnībhyām nāsikāchinnībhyaḥ
Ablativenāsikāchinnyāḥ nāsikāchinnībhyām nāsikāchinnībhyaḥ
Genitivenāsikāchinnyāḥ nāsikāchinnyoḥ nāsikāchinnīnām
Locativenāsikāchinnyām nāsikāchinnyoḥ nāsikāchinnīṣu

Compound nāsikāchinni - nāsikāchinnī -

Adverb -nāsikāchinni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria