सुबन्तावली ?नासिकाछिन्नी

Roma

स्त्रीएकद्विबहु
प्रथमानासिकाछिन्नी नासिकाछिन्न्यौ नासिकाछिन्न्यः
सम्बोधनम्नासिकाछिन्नि नासिकाछिन्न्यौ नासिकाछिन्न्यः
द्वितीयानासिकाछिन्नीम् नासिकाछिन्न्यौ नासिकाछिन्नीः
तृतीयानासिकाछिन्न्या नासिकाछिन्नीभ्याम् नासिकाछिन्नीभिः
चतुर्थीनासिकाछिन्न्यै नासिकाछिन्नीभ्याम् नासिकाछिन्नीभ्यः
पञ्चमीनासिकाछिन्न्याः नासिकाछिन्नीभ्याम् नासिकाछिन्नीभ्यः
षष्ठीनासिकाछिन्न्याः नासिकाछिन्न्योः नासिकाछिन्नीनाम्
सप्तमीनासिकाछिन्न्याम् नासिकाछिन्न्योः नासिकाछिन्नीषु

समास नासिकाछिन्नि नासिकाछिन्नी

अव्यय ॰नासिकाछिन्नि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria