Declension table of ?nārasiṃhaṣaṭcakryupaniṣad

Deva

FeminineSingularDualPlural
Nominativenārasiṃhaṣaṭcakryupaniṣat nārasiṃhaṣaṭcakryupaniṣadau nārasiṃhaṣaṭcakryupaniṣadaḥ
Vocativenārasiṃhaṣaṭcakryupaniṣat nārasiṃhaṣaṭcakryupaniṣadau nārasiṃhaṣaṭcakryupaniṣadaḥ
Accusativenārasiṃhaṣaṭcakryupaniṣadam nārasiṃhaṣaṭcakryupaniṣadau nārasiṃhaṣaṭcakryupaniṣadaḥ
Instrumentalnārasiṃhaṣaṭcakryupaniṣadā nārasiṃhaṣaṭcakryupaniṣadbhyām nārasiṃhaṣaṭcakryupaniṣadbhiḥ
Dativenārasiṃhaṣaṭcakryupaniṣade nārasiṃhaṣaṭcakryupaniṣadbhyām nārasiṃhaṣaṭcakryupaniṣadbhyaḥ
Ablativenārasiṃhaṣaṭcakryupaniṣadaḥ nārasiṃhaṣaṭcakryupaniṣadbhyām nārasiṃhaṣaṭcakryupaniṣadbhyaḥ
Genitivenārasiṃhaṣaṭcakryupaniṣadaḥ nārasiṃhaṣaṭcakryupaniṣadoḥ nārasiṃhaṣaṭcakryupaniṣadām
Locativenārasiṃhaṣaṭcakryupaniṣadi nārasiṃhaṣaṭcakryupaniṣadoḥ nārasiṃhaṣaṭcakryupaniṣatsu

Compound nārasiṃhaṣaṭcakryupaniṣat -

Adverb -nārasiṃhaṣaṭcakryupaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria