सुबन्तावली ?नारसिंहषट्चक्र्युपनिषद्

Roma

स्त्रीएकद्विबहु
प्रथमानारसिंहषट्चक्र्युपनिषत् नारसिंहषट्चक्र्युपनिषदौ नारसिंहषट्चक्र्युपनिषदः
सम्बोधनम्नारसिंहषट्चक्र्युपनिषत् नारसिंहषट्चक्र्युपनिषदौ नारसिंहषट्चक्र्युपनिषदः
द्वितीयानारसिंहषट्चक्र्युपनिषदम् नारसिंहषट्चक्र्युपनिषदौ नारसिंहषट्चक्र्युपनिषदः
तृतीयानारसिंहषट्चक्र्युपनिषदा नारसिंहषट्चक्र्युपनिषद्भ्याम् नारसिंहषट्चक्र्युपनिषद्भिः
चतुर्थीनारसिंहषट्चक्र्युपनिषदे नारसिंहषट्चक्र्युपनिषद्भ्याम् नारसिंहषट्चक्र्युपनिषद्भ्यः
पञ्चमीनारसिंहषट्चक्र्युपनिषदः नारसिंहषट्चक्र्युपनिषद्भ्याम् नारसिंहषट्चक्र्युपनिषद्भ्यः
षष्ठीनारसिंहषट्चक्र्युपनिषदः नारसिंहषट्चक्र्युपनिषदोः नारसिंहषट्चक्र्युपनिषदाम्
सप्तमीनारसिंहषट्चक्र्युपनिषदि नारसिंहषट्चक्र्युपनिषदोः नारसिंहषट्चक्र्युपनिषत्सु

समास नारसिंहषट्चक्र्युपनिषत्

अव्यय ॰नारसिंहषट्चक्र्युपनिषत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria