Declension table of ?nāradīyasaptasahasra

Deva

NeuterSingularDualPlural
Nominativenāradīyasaptasahasram nāradīyasaptasahasre nāradīyasaptasahasrāṇi
Vocativenāradīyasaptasahasra nāradīyasaptasahasre nāradīyasaptasahasrāṇi
Accusativenāradīyasaptasahasram nāradīyasaptasahasre nāradīyasaptasahasrāṇi
Instrumentalnāradīyasaptasahasreṇa nāradīyasaptasahasrābhyām nāradīyasaptasahasraiḥ
Dativenāradīyasaptasahasrāya nāradīyasaptasahasrābhyām nāradīyasaptasahasrebhyaḥ
Ablativenāradīyasaptasahasrāt nāradīyasaptasahasrābhyām nāradīyasaptasahasrebhyaḥ
Genitivenāradīyasaptasahasrasya nāradīyasaptasahasrayoḥ nāradīyasaptasahasrāṇām
Locativenāradīyasaptasahasre nāradīyasaptasahasrayoḥ nāradīyasaptasahasreṣu

Compound nāradīyasaptasahasra -

Adverb -nāradīyasaptasahasram -nāradīyasaptasahasrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria