सुबन्तावली ?नारदीयसप्तसहस्र

Roma

नपुंसकम्एकद्विबहु
प्रथमानारदीयसप्तसहस्रम् नारदीयसप्तसहस्रे नारदीयसप्तसहस्राणि
सम्बोधनम्नारदीयसप्तसहस्र नारदीयसप्तसहस्रे नारदीयसप्तसहस्राणि
द्वितीयानारदीयसप्तसहस्रम् नारदीयसप्तसहस्रे नारदीयसप्तसहस्राणि
तृतीयानारदीयसप्तसहस्रेण नारदीयसप्तसहस्राभ्याम् नारदीयसप्तसहस्रैः
चतुर्थीनारदीयसप्तसहस्राय नारदीयसप्तसहस्राभ्याम् नारदीयसप्तसहस्रेभ्यः
पञ्चमीनारदीयसप्तसहस्रात् नारदीयसप्तसहस्राभ्याम् नारदीयसप्तसहस्रेभ्यः
षष्ठीनारदीयसप्तसहस्रस्य नारदीयसप्तसहस्रयोः नारदीयसप्तसहस्राणाम्
सप्तमीनारदीयसप्तसहस्रे नारदीयसप्तसहस्रयोः नारदीयसप्तसहस्रेषु

समास नारदीयसप्तसहस्र

अव्यय ॰नारदीयसप्तसहस्रम् ॰नारदीयसप्तसहस्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria