Declension table of ?nārāyaṇamaya

Deva

NeuterSingularDualPlural
Nominativenārāyaṇamayam nārāyaṇamaye nārāyaṇamayāni
Vocativenārāyaṇamaya nārāyaṇamaye nārāyaṇamayāni
Accusativenārāyaṇamayam nārāyaṇamaye nārāyaṇamayāni
Instrumentalnārāyaṇamayena nārāyaṇamayābhyām nārāyaṇamayaiḥ
Dativenārāyaṇamayāya nārāyaṇamayābhyām nārāyaṇamayebhyaḥ
Ablativenārāyaṇamayāt nārāyaṇamayābhyām nārāyaṇamayebhyaḥ
Genitivenārāyaṇamayasya nārāyaṇamayayoḥ nārāyaṇamayānām
Locativenārāyaṇamaye nārāyaṇamayayoḥ nārāyaṇamayeṣu

Compound nārāyaṇamaya -

Adverb -nārāyaṇamayam -nārāyaṇamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria