सुबन्तावली ?नारायणमय

Roma

नपुंसकम्एकद्विबहु
प्रथमानारायणमयम् नारायणमये नारायणमयानि
सम्बोधनम्नारायणमय नारायणमये नारायणमयानि
द्वितीयानारायणमयम् नारायणमये नारायणमयानि
तृतीयानारायणमयेन नारायणमयाभ्याम् नारायणमयैः
चतुर्थीनारायणमयाय नारायणमयाभ्याम् नारायणमयेभ्यः
पञ्चमीनारायणमयात् नारायणमयाभ्याम् नारायणमयेभ्यः
षष्ठीनारायणमयस्य नारायणमययोः नारायणमयानाम्
सप्तमीनारायणमये नारायणमययोः नारायणमयेषु

समास नारायणमय

अव्यय ॰नारायणमयम् ॰नारायणमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria