Declension table of ?nāndīnināda

Deva

MasculineSingularDualPlural
Nominativenāndīninādaḥ nāndīninādau nāndīninādāḥ
Vocativenāndīnināda nāndīninādau nāndīninādāḥ
Accusativenāndīninādam nāndīninādau nāndīninādān
Instrumentalnāndīninādena nāndīninādābhyām nāndīninādaiḥ nāndīninādebhiḥ
Dativenāndīninādāya nāndīninādābhyām nāndīninādebhyaḥ
Ablativenāndīninādāt nāndīninādābhyām nāndīninādebhyaḥ
Genitivenāndīninādasya nāndīninādayoḥ nāndīninādānām
Locativenāndīnināde nāndīninādayoḥ nāndīninādeṣu

Compound nāndīnināda -

Adverb -nāndīninādam -nāndīninādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria