सुबन्तावली ?नान्दीनिनाद

Roma

पुमान्एकद्विबहु
प्रथमानान्दीनिनादः नान्दीनिनादौ नान्दीनिनादाः
सम्बोधनम्नान्दीनिनाद नान्दीनिनादौ नान्दीनिनादाः
द्वितीयानान्दीनिनादम् नान्दीनिनादौ नान्दीनिनादान्
तृतीयानान्दीनिनादेन नान्दीनिनादाभ्याम् नान्दीनिनादैः नान्दीनिनादेभिः
चतुर्थीनान्दीनिनादाय नान्दीनिनादाभ्याम् नान्दीनिनादेभ्यः
पञ्चमीनान्दीनिनादात् नान्दीनिनादाभ्याम् नान्दीनिनादेभ्यः
षष्ठीनान्दीनिनादस्य नान्दीनिनादयोः नान्दीनिनादानाम्
सप्तमीनान्दीनिनादे नान्दीनिनादयोः नान्दीनिनादेषु

समास नान्दीनिनाद

अव्यय ॰नान्दीनिनादम् ॰नान्दीनिनादात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria