Declension table of ?nānāsaṃvāsika

Deva

MasculineSingularDualPlural
Nominativenānāsaṃvāsikaḥ nānāsaṃvāsikau nānāsaṃvāsikāḥ
Vocativenānāsaṃvāsika nānāsaṃvāsikau nānāsaṃvāsikāḥ
Accusativenānāsaṃvāsikam nānāsaṃvāsikau nānāsaṃvāsikān
Instrumentalnānāsaṃvāsikena nānāsaṃvāsikābhyām nānāsaṃvāsikaiḥ nānāsaṃvāsikebhiḥ
Dativenānāsaṃvāsikāya nānāsaṃvāsikābhyām nānāsaṃvāsikebhyaḥ
Ablativenānāsaṃvāsikāt nānāsaṃvāsikābhyām nānāsaṃvāsikebhyaḥ
Genitivenānāsaṃvāsikasya nānāsaṃvāsikayoḥ nānāsaṃvāsikānām
Locativenānāsaṃvāsike nānāsaṃvāsikayoḥ nānāsaṃvāsikeṣu

Compound nānāsaṃvāsika -

Adverb -nānāsaṃvāsikam -nānāsaṃvāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria