सुबन्तावली ?नानासंवासिक

Roma

पुमान्एकद्विबहु
प्रथमानानासंवासिकः नानासंवासिकौ नानासंवासिकाः
सम्बोधनम्नानासंवासिक नानासंवासिकौ नानासंवासिकाः
द्वितीयानानासंवासिकम् नानासंवासिकौ नानासंवासिकान्
तृतीयानानासंवासिकेन नानासंवासिकाभ्याम् नानासंवासिकैः नानासंवासिकेभिः
चतुर्थीनानासंवासिकाय नानासंवासिकाभ्याम् नानासंवासिकेभ्यः
पञ्चमीनानासंवासिकात् नानासंवासिकाभ्याम् नानासंवासिकेभ्यः
षष्ठीनानासंवासिकस्य नानासंवासिकयोः नानासंवासिकानाम्
सप्तमीनानासंवासिके नानासंवासिकयोः नानासंवासिकेषु

समास नानासंवासिक

अव्यय ॰नानासंवासिकम् ॰नानासंवासिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria