Declension table of ?nānāpakṣigaṇākīrṇā

Deva

FeminineSingularDualPlural
Nominativenānāpakṣigaṇākīrṇā nānāpakṣigaṇākīrṇe nānāpakṣigaṇākīrṇāḥ
Vocativenānāpakṣigaṇākīrṇe nānāpakṣigaṇākīrṇe nānāpakṣigaṇākīrṇāḥ
Accusativenānāpakṣigaṇākīrṇām nānāpakṣigaṇākīrṇe nānāpakṣigaṇākīrṇāḥ
Instrumentalnānāpakṣigaṇākīrṇayā nānāpakṣigaṇākīrṇābhyām nānāpakṣigaṇākīrṇābhiḥ
Dativenānāpakṣigaṇākīrṇāyai nānāpakṣigaṇākīrṇābhyām nānāpakṣigaṇākīrṇābhyaḥ
Ablativenānāpakṣigaṇākīrṇāyāḥ nānāpakṣigaṇākīrṇābhyām nānāpakṣigaṇākīrṇābhyaḥ
Genitivenānāpakṣigaṇākīrṇāyāḥ nānāpakṣigaṇākīrṇayoḥ nānāpakṣigaṇākīrṇānām
Locativenānāpakṣigaṇākīrṇāyām nānāpakṣigaṇākīrṇayoḥ nānāpakṣigaṇākīrṇāsu

Adverb -nānāpakṣigaṇākīrṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria