सुबन्तावली ?नानापक्षिगणाकीर्णा

Roma

स्त्रीएकद्विबहु
प्रथमानानापक्षिगणाकीर्णा नानापक्षिगणाकीर्णे नानापक्षिगणाकीर्णाः
सम्बोधनम्नानापक्षिगणाकीर्णे नानापक्षिगणाकीर्णे नानापक्षिगणाकीर्णाः
द्वितीयानानापक्षिगणाकीर्णाम् नानापक्षिगणाकीर्णे नानापक्षिगणाकीर्णाः
तृतीयानानापक्षिगणाकीर्णया नानापक्षिगणाकीर्णाभ्याम् नानापक्षिगणाकीर्णाभिः
चतुर्थीनानापक्षिगणाकीर्णायै नानापक्षिगणाकीर्णाभ्याम् नानापक्षिगणाकीर्णाभ्यः
पञ्चमीनानापक्षिगणाकीर्णायाः नानापक्षिगणाकीर्णाभ्याम् नानापक्षिगणाकीर्णाभ्यः
षष्ठीनानापक्षिगणाकीर्णायाः नानापक्षिगणाकीर्णयोः नानापक्षिगणाकीर्णानाम्
सप्तमीनानापक्षिगणाकीर्णायाम् नानापक्षिगणाकीर्णयोः नानापक्षिगणाकीर्णासु

अव्यय ॰नानापक्षिगणाकीर्णम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria