Declension table of ?nānāmṛgagaṇa

Deva

MasculineSingularDualPlural
Nominativenānāmṛgagaṇaḥ nānāmṛgagaṇau nānāmṛgagaṇāḥ
Vocativenānāmṛgagaṇa nānāmṛgagaṇau nānāmṛgagaṇāḥ
Accusativenānāmṛgagaṇam nānāmṛgagaṇau nānāmṛgagaṇān
Instrumentalnānāmṛgagaṇena nānāmṛgagaṇābhyām nānāmṛgagaṇaiḥ nānāmṛgagaṇebhiḥ
Dativenānāmṛgagaṇāya nānāmṛgagaṇābhyām nānāmṛgagaṇebhyaḥ
Ablativenānāmṛgagaṇāt nānāmṛgagaṇābhyām nānāmṛgagaṇebhyaḥ
Genitivenānāmṛgagaṇasya nānāmṛgagaṇayoḥ nānāmṛgagaṇānām
Locativenānāmṛgagaṇe nānāmṛgagaṇayoḥ nānāmṛgagaṇeṣu

Compound nānāmṛgagaṇa -

Adverb -nānāmṛgagaṇam -nānāmṛgagaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria