सुबन्तावली ?नानामृगगण

Roma

पुमान्एकद्विबहु
प्रथमानानामृगगणः नानामृगगणौ नानामृगगणाः
सम्बोधनम्नानामृगगण नानामृगगणौ नानामृगगणाः
द्वितीयानानामृगगणम् नानामृगगणौ नानामृगगणान्
तृतीयानानामृगगणेन नानामृगगणाभ्याम् नानामृगगणैः नानामृगगणेभिः
चतुर्थीनानामृगगणाय नानामृगगणाभ्याम् नानामृगगणेभ्यः
पञ्चमीनानामृगगणात् नानामृगगणाभ्याम् नानामृगगणेभ्यः
षष्ठीनानामृगगणस्य नानामृगगणयोः नानामृगगणानाम्
सप्तमीनानामृगगणे नानामृगगणयोः नानामृगगणेषु

समास नानामृगगण

अव्यय ॰नानामृगगणम् ॰नानामृगगणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria