Declension table of ?nāmasaṅgrahanighaṇṭu

Deva

MasculineSingularDualPlural
Nominativenāmasaṅgrahanighaṇṭuḥ nāmasaṅgrahanighaṇṭū nāmasaṅgrahanighaṇṭavaḥ
Vocativenāmasaṅgrahanighaṇṭo nāmasaṅgrahanighaṇṭū nāmasaṅgrahanighaṇṭavaḥ
Accusativenāmasaṅgrahanighaṇṭum nāmasaṅgrahanighaṇṭū nāmasaṅgrahanighaṇṭūn
Instrumentalnāmasaṅgrahanighaṇṭunā nāmasaṅgrahanighaṇṭubhyām nāmasaṅgrahanighaṇṭubhiḥ
Dativenāmasaṅgrahanighaṇṭave nāmasaṅgrahanighaṇṭubhyām nāmasaṅgrahanighaṇṭubhyaḥ
Ablativenāmasaṅgrahanighaṇṭoḥ nāmasaṅgrahanighaṇṭubhyām nāmasaṅgrahanighaṇṭubhyaḥ
Genitivenāmasaṅgrahanighaṇṭoḥ nāmasaṅgrahanighaṇṭvoḥ nāmasaṅgrahanighaṇṭūnām
Locativenāmasaṅgrahanighaṇṭau nāmasaṅgrahanighaṇṭvoḥ nāmasaṅgrahanighaṇṭuṣu

Compound nāmasaṅgrahanighaṇṭu -

Adverb -nāmasaṅgrahanighaṇṭu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria