सुबन्तावली ?नामसङ्ग्रहनिघण्टु

Roma

पुमान्एकद्विबहु
प्रथमानामसङ्ग्रहनिघण्टुः नामसङ्ग्रहनिघण्टू नामसङ्ग्रहनिघण्टवः
सम्बोधनम्नामसङ्ग्रहनिघण्टो नामसङ्ग्रहनिघण्टू नामसङ्ग्रहनिघण्टवः
द्वितीयानामसङ्ग्रहनिघण्टुम् नामसङ्ग्रहनिघण्टू नामसङ्ग्रहनिघण्टून्
तृतीयानामसङ्ग्रहनिघण्टुना नामसङ्ग्रहनिघण्टुभ्याम् नामसङ्ग्रहनिघण्टुभिः
चतुर्थीनामसङ्ग्रहनिघण्टवे नामसङ्ग्रहनिघण्टुभ्याम् नामसङ्ग्रहनिघण्टुभ्यः
पञ्चमीनामसङ्ग्रहनिघण्टोः नामसङ्ग्रहनिघण्टुभ्याम् नामसङ्ग्रहनिघण्टुभ्यः
षष्ठीनामसङ्ग्रहनिघण्टोः नामसङ्ग्रहनिघण्ट्वोः नामसङ्ग्रहनिघण्टूनाम्
सप्तमीनामसङ्ग्रहनिघण्टौ नामसङ्ग्रहनिघण्ट्वोः नामसङ्ग्रहनिघण्टुषु

समास नामसङ्ग्रहनिघण्टु

अव्यय ॰नामसङ्ग्रहनिघण्टु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria