Declension table of ?nāgavadha

Deva

MasculineSingularDualPlural
Nominativenāgavadhaḥ nāgavadhau nāgavadhāḥ
Vocativenāgavadha nāgavadhau nāgavadhāḥ
Accusativenāgavadham nāgavadhau nāgavadhān
Instrumentalnāgavadhena nāgavadhābhyām nāgavadhaiḥ nāgavadhebhiḥ
Dativenāgavadhāya nāgavadhābhyām nāgavadhebhyaḥ
Ablativenāgavadhāt nāgavadhābhyām nāgavadhebhyaḥ
Genitivenāgavadhasya nāgavadhayoḥ nāgavadhānām
Locativenāgavadhe nāgavadhayoḥ nāgavadheṣu

Compound nāgavadha -

Adverb -nāgavadham -nāgavadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria