सुबन्तावली ?नागवध

Roma

पुमान्एकद्विबहु
प्रथमानागवधः नागवधौ नागवधाः
सम्बोधनम्नागवध नागवधौ नागवधाः
द्वितीयानागवधम् नागवधौ नागवधान्
तृतीयानागवधेन नागवधाभ्याम् नागवधैः नागवधेभिः
चतुर्थीनागवधाय नागवधाभ्याम् नागवधेभ्यः
पञ्चमीनागवधात् नागवधाभ्याम् नागवधेभ्यः
षष्ठीनागवधस्य नागवधयोः नागवधानाम्
सप्तमीनागवधे नागवधयोः नागवधेषु

समास नागवध

अव्यय ॰नागवधम् ॰नागवधात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria