Declension table of ?nāgagandhā

Deva

FeminineSingularDualPlural
Nominativenāgagandhā nāgagandhe nāgagandhāḥ
Vocativenāgagandhe nāgagandhe nāgagandhāḥ
Accusativenāgagandhām nāgagandhe nāgagandhāḥ
Instrumentalnāgagandhayā nāgagandhābhyām nāgagandhābhiḥ
Dativenāgagandhāyai nāgagandhābhyām nāgagandhābhyaḥ
Ablativenāgagandhāyāḥ nāgagandhābhyām nāgagandhābhyaḥ
Genitivenāgagandhāyāḥ nāgagandhayoḥ nāgagandhānām
Locativenāgagandhāyām nāgagandhayoḥ nāgagandhāsu

Adverb -nāgagandham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria