सुबन्तावली ?नागगन्धा

Roma

स्त्रीएकद्विबहु
प्रथमानागगन्धा नागगन्धे नागगन्धाः
सम्बोधनम्नागगन्धे नागगन्धे नागगन्धाः
द्वितीयानागगन्धाम् नागगन्धे नागगन्धाः
तृतीयानागगन्धया नागगन्धाभ्याम् नागगन्धाभिः
चतुर्थीनागगन्धायै नागगन्धाभ्याम् नागगन्धाभ्यः
पञ्चमीनागगन्धायाः नागगन्धाभ्याम् नागगन्धाभ्यः
षष्ठीनागगन्धायाः नागगन्धयोः नागगन्धानाम्
सप्तमीनागगन्धायाम् नागगन्धयोः नागगन्धासु

अव्यय ॰नागगन्धम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria