Declension table of ?nāgadhanvan

Deva

MasculineSingularDualPlural
Nominativenāgadhanvā nāgadhanvānau nāgadhanvānaḥ
Vocativenāgadhanvan nāgadhanvānau nāgadhanvānaḥ
Accusativenāgadhanvānam nāgadhanvānau nāgadhanvanaḥ
Instrumentalnāgadhanvanā nāgadhanvabhyām nāgadhanvabhiḥ
Dativenāgadhanvane nāgadhanvabhyām nāgadhanvabhyaḥ
Ablativenāgadhanvanaḥ nāgadhanvabhyām nāgadhanvabhyaḥ
Genitivenāgadhanvanaḥ nāgadhanvanoḥ nāgadhanvanām
Locativenāgadhanvani nāgadhanvanoḥ nāgadhanvasu

Compound nāgadhanva -

Adverb -nāgadhanvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria