सुबन्तावली ?नागधन्वन्

Roma

पुमान्एकद्विबहु
प्रथमानागधन्वा नागधन्वानौ नागधन्वानः
सम्बोधनम्नागधन्वन् नागधन्वानौ नागधन्वानः
द्वितीयानागधन्वानम् नागधन्वानौ नागधन्वनः
तृतीयानागधन्वना नागधन्वभ्याम् नागधन्वभिः
चतुर्थीनागधन्वने नागधन्वभ्याम् नागधन्वभ्यः
पञ्चमीनागधन्वनः नागधन्वभ्याम् नागधन्वभ्यः
षष्ठीनागधन्वनः नागधन्वनोः नागधन्वनाम्
सप्तमीनागधन्वनि नागधन्वनोः नागधन्वसु

समास नागधन्व

अव्यय ॰नागधन्वम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria