Declension table of ?nāṭakaprapañca

Deva

MasculineSingularDualPlural
Nominativenāṭakaprapañcaḥ nāṭakaprapañcau nāṭakaprapañcāḥ
Vocativenāṭakaprapañca nāṭakaprapañcau nāṭakaprapañcāḥ
Accusativenāṭakaprapañcam nāṭakaprapañcau nāṭakaprapañcān
Instrumentalnāṭakaprapañcena nāṭakaprapañcābhyām nāṭakaprapañcaiḥ nāṭakaprapañcebhiḥ
Dativenāṭakaprapañcāya nāṭakaprapañcābhyām nāṭakaprapañcebhyaḥ
Ablativenāṭakaprapañcāt nāṭakaprapañcābhyām nāṭakaprapañcebhyaḥ
Genitivenāṭakaprapañcasya nāṭakaprapañcayoḥ nāṭakaprapañcānām
Locativenāṭakaprapañce nāṭakaprapañcayoḥ nāṭakaprapañceṣu

Compound nāṭakaprapañca -

Adverb -nāṭakaprapañcam -nāṭakaprapañcāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria