सुबन्तावली ?नाटकप्रपञ्च

Roma

पुमान्एकद्विबहु
प्रथमानाटकप्रपञ्चः नाटकप्रपञ्चौ नाटकप्रपञ्चाः
सम्बोधनम्नाटकप्रपञ्च नाटकप्रपञ्चौ नाटकप्रपञ्चाः
द्वितीयानाटकप्रपञ्चम् नाटकप्रपञ्चौ नाटकप्रपञ्चान्
तृतीयानाटकप्रपञ्चेन नाटकप्रपञ्चाभ्याम् नाटकप्रपञ्चैः नाटकप्रपञ्चेभिः
चतुर्थीनाटकप्रपञ्चाय नाटकप्रपञ्चाभ्याम् नाटकप्रपञ्चेभ्यः
पञ्चमीनाटकप्रपञ्चात् नाटकप्रपञ्चाभ्याम् नाटकप्रपञ्चेभ्यः
षष्ठीनाटकप्रपञ्चस्य नाटकप्रपञ्चयोः नाटकप्रपञ्चानाम्
सप्तमीनाटकप्रपञ्चे नाटकप्रपञ्चयोः नाटकप्रपञ्चेषु

समास नाटकप्रपञ्च

अव्यय ॰नाटकप्रपञ्चम् ॰नाटकप्रपञ्चात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria