Declension table of ?nāṭakalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativenāṭakalakṣaṇam nāṭakalakṣaṇe nāṭakalakṣaṇāni
Vocativenāṭakalakṣaṇa nāṭakalakṣaṇe nāṭakalakṣaṇāni
Accusativenāṭakalakṣaṇam nāṭakalakṣaṇe nāṭakalakṣaṇāni
Instrumentalnāṭakalakṣaṇena nāṭakalakṣaṇābhyām nāṭakalakṣaṇaiḥ
Dativenāṭakalakṣaṇāya nāṭakalakṣaṇābhyām nāṭakalakṣaṇebhyaḥ
Ablativenāṭakalakṣaṇāt nāṭakalakṣaṇābhyām nāṭakalakṣaṇebhyaḥ
Genitivenāṭakalakṣaṇasya nāṭakalakṣaṇayoḥ nāṭakalakṣaṇānām
Locativenāṭakalakṣaṇe nāṭakalakṣaṇayoḥ nāṭakalakṣaṇeṣu

Compound nāṭakalakṣaṇa -

Adverb -nāṭakalakṣaṇam -nāṭakalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria