सुबन्तावली ?नाटकलक्षण

Roma

नपुंसकम्एकद्विबहु
प्रथमानाटकलक्षणम् नाटकलक्षणे नाटकलक्षणानि
सम्बोधनम्नाटकलक्षण नाटकलक्षणे नाटकलक्षणानि
द्वितीयानाटकलक्षणम् नाटकलक्षणे नाटकलक्षणानि
तृतीयानाटकलक्षणेन नाटकलक्षणाभ्याम् नाटकलक्षणैः
चतुर्थीनाटकलक्षणाय नाटकलक्षणाभ्याम् नाटकलक्षणेभ्यः
पञ्चमीनाटकलक्षणात् नाटकलक्षणाभ्याम् नाटकलक्षणेभ्यः
षष्ठीनाटकलक्षणस्य नाटकलक्षणयोः नाटकलक्षणानाम्
सप्तमीनाटकलक्षणे नाटकलक्षणयोः नाटकलक्षणेषु

समास नाटकलक्षण

अव्यय ॰नाटकलक्षणम् ॰नाटकलक्षणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria