Declension table of ?naṭaparṇa

Deva

NeuterSingularDualPlural
Nominativenaṭaparṇam naṭaparṇe naṭaparṇāni
Vocativenaṭaparṇa naṭaparṇe naṭaparṇāni
Accusativenaṭaparṇam naṭaparṇe naṭaparṇāni
Instrumentalnaṭaparṇena naṭaparṇābhyām naṭaparṇaiḥ
Dativenaṭaparṇāya naṭaparṇābhyām naṭaparṇebhyaḥ
Ablativenaṭaparṇāt naṭaparṇābhyām naṭaparṇebhyaḥ
Genitivenaṭaparṇasya naṭaparṇayoḥ naṭaparṇānām
Locativenaṭaparṇe naṭaparṇayoḥ naṭaparṇeṣu

Compound naṭaparṇa -

Adverb -naṭaparṇam -naṭaparṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria