सुबन्तावली ?नटपर्ण

Roma

नपुंसकम्एकद्विबहु
प्रथमानटपर्णम् नटपर्णे नटपर्णानि
सम्बोधनम्नटपर्ण नटपर्णे नटपर्णानि
द्वितीयानटपर्णम् नटपर्णे नटपर्णानि
तृतीयानटपर्णेन नटपर्णाभ्याम् नटपर्णैः
चतुर्थीनटपर्णाय नटपर्णाभ्याम् नटपर्णेभ्यः
पञ्चमीनटपर्णात् नटपर्णाभ्याम् नटपर्णेभ्यः
षष्ठीनटपर्णस्य नटपर्णयोः नटपर्णानाम्
सप्तमीनटपर्णे नटपर्णयोः नटपर्णेषु

समास नटपर्ण

अव्यय ॰नटपर्णम् ॰नटपर्णात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria