Declension table of ?naṭamaṇḍana

Deva

NeuterSingularDualPlural
Nominativenaṭamaṇḍanam naṭamaṇḍane naṭamaṇḍanāni
Vocativenaṭamaṇḍana naṭamaṇḍane naṭamaṇḍanāni
Accusativenaṭamaṇḍanam naṭamaṇḍane naṭamaṇḍanāni
Instrumentalnaṭamaṇḍanena naṭamaṇḍanābhyām naṭamaṇḍanaiḥ
Dativenaṭamaṇḍanāya naṭamaṇḍanābhyām naṭamaṇḍanebhyaḥ
Ablativenaṭamaṇḍanāt naṭamaṇḍanābhyām naṭamaṇḍanebhyaḥ
Genitivenaṭamaṇḍanasya naṭamaṇḍanayoḥ naṭamaṇḍanānām
Locativenaṭamaṇḍane naṭamaṇḍanayoḥ naṭamaṇḍaneṣu

Compound naṭamaṇḍana -

Adverb -naṭamaṇḍanam -naṭamaṇḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria