सुबन्तावली ?नटमण्डन

Roma

नपुंसकम्एकद्विबहु
प्रथमानटमण्डनम् नटमण्डने नटमण्डनानि
सम्बोधनम्नटमण्डन नटमण्डने नटमण्डनानि
द्वितीयानटमण्डनम् नटमण्डने नटमण्डनानि
तृतीयानटमण्डनेन नटमण्डनाभ्याम् नटमण्डनैः
चतुर्थीनटमण्डनाय नटमण्डनाभ्याम् नटमण्डनेभ्यः
पञ्चमीनटमण्डनात् नटमण्डनाभ्याम् नटमण्डनेभ्यः
षष्ठीनटमण्डनस्य नटमण्डनयोः नटमण्डनानाम्
सप्तमीनटमण्डने नटमण्डनयोः नटमण्डनेषु

समास नटमण्डन

अव्यय ॰नटमण्डनम् ॰नटमण्डनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria