Declension table of ?naṭagati

Deva

FeminineSingularDualPlural
Nominativenaṭagatiḥ naṭagatī naṭagatayaḥ
Vocativenaṭagate naṭagatī naṭagatayaḥ
Accusativenaṭagatim naṭagatī naṭagatīḥ
Instrumentalnaṭagatyā naṭagatibhyām naṭagatibhiḥ
Dativenaṭagatyai naṭagataye naṭagatibhyām naṭagatibhyaḥ
Ablativenaṭagatyāḥ naṭagateḥ naṭagatibhyām naṭagatibhyaḥ
Genitivenaṭagatyāḥ naṭagateḥ naṭagatyoḥ naṭagatīnām
Locativenaṭagatyām naṭagatau naṭagatyoḥ naṭagatiṣu

Compound naṭagati -

Adverb -naṭagati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria