सुबन्तावली ?नटगति

Roma

स्त्रीएकद्विबहु
प्रथमानटगतिः नटगती नटगतयः
सम्बोधनम्नटगते नटगती नटगतयः
द्वितीयानटगतिम् नटगती नटगतीः
तृतीयानटगत्या नटगतिभ्याम् नटगतिभिः
चतुर्थीनटगत्यै नटगतये नटगतिभ्याम् नटगतिभ्यः
पञ्चमीनटगत्याः नटगतेः नटगतिभ्याम् नटगतिभ्यः
षष्ठीनटगत्याः नटगतेः नटगत्योः नटगतीनाम्
सप्तमीनटगत्याम् नटगतौ नटगत्योः नटगतिषु

समास नटगति

अव्यय ॰नटगति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria