Declension table of ?naṭabhūṣaṇa

Deva

NeuterSingularDualPlural
Nominativenaṭabhūṣaṇam naṭabhūṣaṇe naṭabhūṣaṇāni
Vocativenaṭabhūṣaṇa naṭabhūṣaṇe naṭabhūṣaṇāni
Accusativenaṭabhūṣaṇam naṭabhūṣaṇe naṭabhūṣaṇāni
Instrumentalnaṭabhūṣaṇena naṭabhūṣaṇābhyām naṭabhūṣaṇaiḥ
Dativenaṭabhūṣaṇāya naṭabhūṣaṇābhyām naṭabhūṣaṇebhyaḥ
Ablativenaṭabhūṣaṇāt naṭabhūṣaṇābhyām naṭabhūṣaṇebhyaḥ
Genitivenaṭabhūṣaṇasya naṭabhūṣaṇayoḥ naṭabhūṣaṇānām
Locativenaṭabhūṣaṇe naṭabhūṣaṇayoḥ naṭabhūṣaṇeṣu

Compound naṭabhūṣaṇa -

Adverb -naṭabhūṣaṇam -naṭabhūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria