सुबन्तावली ?नटभूषण

Roma

नपुंसकम्एकद्विबहु
प्रथमानटभूषणम् नटभूषणे नटभूषणानि
सम्बोधनम्नटभूषण नटभूषणे नटभूषणानि
द्वितीयानटभूषणम् नटभूषणे नटभूषणानि
तृतीयानटभूषणेन नटभूषणाभ्याम् नटभूषणैः
चतुर्थीनटभूषणाय नटभूषणाभ्याम् नटभूषणेभ्यः
पञ्चमीनटभूषणात् नटभूषणाभ्याम् नटभूषणेभ्यः
षष्ठीनटभूषणस्य नटभूषणयोः नटभूषणानाम्
सप्तमीनटभूषणे नटभूषणयोः नटभूषणेषु

समास नटभूषण

अव्यय ॰नटभूषणम् ॰नटभूषणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria